संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

एकविंशति — विंशत्याधिकम् एकम् अभिधेया।; "अस्मिन् संवत्सरे दीपमहोत्सवार्थे एकविंशतेः दिनानाम् अवसरः अस्ति।" (adjective)

Monier–Williams

एकविंशति — {viṃśati} f. twenty-one, a collection or combination of twenty-one##{-tama} mfn. the twenty-first##{-dhā} ind. twenty-one-fold, in twenty-one parts##{-vidha} mfn. twenty-one times, twenty-one-fold

इन्हें भी देखें : आषाढा; पकारः; अहिः; सन्तः; नमिनाथः; एकविंशतितम; एकचत्वारिंशत्; एकविंशतिः;