संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

करः — अवयवविशेषः- कफोणितः अङ्गुलिपर्यन्तः भागः।; "दुर्घटनायां तस्य दक्षिणं करतलं छिन्नम्।" (noun)

इन्हें भी देखें : नाविकः; अपप्रचारः, कुप्रचारः; कारागृहकर्मी; सेवाकरः; आयकरविभागः; राजकर्मकरः; एकल; वित्तकोषकर्मकरः;