संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुख्यातः — यः अनुचितेन कारणेन ख्यातः।; "कुख्यातैः सह वासेन कुख्यातिः तु भविष्यति एव।" (noun)

इन्हें भी देखें : वृत्तान्तलेखकः; मुच्, मोक्षय, उद्धृ; तस्करः; कुख्यात, कुप्रसिद्ध, दुर्नाम;