संस्कृत — हिन्दी
ख्यातिः — देवहूतिकर्दमयोः नवसु कन्यासु एका।; "ख्यातेः विवाहः भृगुमुनिना सह जातः।" (noun)
इन्हें भी देखें :
कुख्यातः;
प्रभावः;
स्तुतिः, प्रशंसा, प्रशस्तिः, अनुष्टुतिः, अभिष्टव, आलोक, उक्थम्, ईडा, उपवर्णनम्, उपस्तवः, गीर्णि, गुणश्लाघा, गूर्ति, देवनम्, धिषणम्, नान्त्रम्, परिष्टुति, परिष्टवनम्, पाणः, प्रख्यातिः, प्रतिष्टुतिः, प्रतिसंधानम्;
यशः, कीर्तिः, ख्यातिः, प्रतिष्ठा, मर्यादा, सुकीर्तिः, सत्कीर्तिः, सुख्यातिः, परिख्यातिः, विश्रुतिः, प्रतिष्ठा, विश्रावः, प्रसिद्धिः, प्रकीर्तिः, कीर्तनम्, प्रथा, प्रथितिः, सम्प्रथी, समज्ञा, समाज्ञा, प्रतिपत्तिः, विख्यातिः, प्रविख्यातिः, प्रतिख्यातिः, समाख्या, जनश्रुतिः, जनप्रवादः, जनोदाहरणम्, कीर्तना, अभिख्यानम्, समज्या, आज्ञा;
अपकीर्तिः, अकीर्तिः, अयशः, अपयशः, अख्यातिः, कुख्यातिः, अपध्वंसः, अपकर्षः, कलङ्कः, अप्रतिष्ठा, अपकलङ्कः, मर्यादाहानिः;