संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चरित्रम् — मनुष्यस्य जीवने तेन क्रियमाणानां कार्याणां तस्य आचरणस्य वा तद् स्वरूपं यद् तस्य योग्यतायाः सूचकं भवति।; "मनुष्यस्य चरित्रं तस्य योग्यतां दर्शयति।" (noun)

इन्हें भी देखें : पात्रम्; रासोकाव्यम्; वृत्तिः, वृत्तम्, आचारः, रीतिः, व्यवहारः, चरित्रम्, चरितम्, आचरणम्, गतिः, चेष्टितम्, स्थितिः; जीवन-चरित्रम्; आत्मकथा, आत्मचरित्रम्; व्यवहारः, वृत्तिः, वृत्तम्, आचारः, रीतिः, चरित्रम्, चरितम्, आचरणम्, गतिः, चेष्टितम्, स्थितिः; नलचरित्रम्;