संस्कृत — हिन्दी
चरित्रम् — मनुष्यस्य जीवने तेन क्रियमाणानां कार्याणां तस्य आचरणस्य वा तद् स्वरूपं यद् तस्य योग्यतायाः सूचकं भवति।; "मनुष्यस्य चरित्रं तस्य योग्यतां दर्शयति।" (noun)
इन्हें भी देखें :
पात्रम्;
रासोकाव्यम्;
वृत्तिः, वृत्तम्, आचारः, रीतिः, व्यवहारः, चरित्रम्, चरितम्, आचरणम्, गतिः, चेष्टितम्, स्थितिः;
जीवन-चरित्रम्;
आत्मकथा, आत्मचरित्रम्;
व्यवहारः, वृत्तिः, वृत्तम्, आचारः, रीतिः, चरित्रम्, चरितम्, आचरणम्, गतिः, चेष्टितम्, स्थितिः;
नलचरित्रम्;