संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तासिका — विद्यालयादिषु अध्ययनाध्यापनार्थे कृतः कालस्य विभागः यस्मिन् एकः एव विषयः पाठ्यते।; "गणितस्य अध्यापकस्य अनागमनात् द्वितीया तासिका रिक्ता अस्ति।" (noun)

इन्हें भी देखें : रिक्त, अभुक्त; अव्ययम्; अंशः; वनस्पति-ऊतकः;