संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नीतिः — किमपि कार्यं कर्तुम् उपयोजिता विशिष्टा पद्धतिः।; "स्वस्य योजनायाः सफलतायै सः नीतिं कल्पते।" (noun)

नीतिः — किमपि कार्यं समाप्तिं नेतुं स्वीकृता पद्धतिः।; "शासनेन स्वीकृता आतङ्कवादस्य उन्मूलनस्य नीतिः असफलीभूता।" (noun)

नीतिः — आचारविचारयोः निर्देशनम्; "आर्जवम् हि कुटिलेषु न नीतिः [नै 5.103]" (noun)

इन्हें भी देखें : नीतिः, नायः; नागरिकशास्त्रम्, पौरनीतिः; उत्तानपादः; राजनीतिः; रणनीतिः, युद्धनीतिः; महावीर; अर्थनीतिः; अर्थशास्त्रम्, दण्डनीतिः;