नीतिः — किमपि कार्यं कर्तुम् उपयोजिता विशिष्टा पद्धतिः।; "स्वस्य योजनायाः सफलतायै सः नीतिं कल्पते।" (noun)
नीतिः — किमपि कार्यं समाप्तिं नेतुं स्वीकृता पद्धतिः।; "शासनेन स्वीकृता आतङ्कवादस्य उन्मूलनस्य नीतिः असफलीभूता।" (noun)
नीतिः — आचारविचारयोः निर्देशनम्; "आर्जवम् हि कुटिलेषु न नीतिः [नै 5.103]" (noun)
इन्हें भी देखें :