संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

महावीर — bold (Adjective)

महावीर — courageous (Adjective)

महावीर — gallant (Noun)

महावीर — hanuman (a hindu deity) (Noun)

महावीर — heroic (Adjective)

महावीर — martial (Adjective)

महावीर — prow (Noun)

महावीर — strenuous (Adjective)

महावीर — valiant (Adjective)

महावीर — valorous (Adjective)

महावीर — vardhaman (a jain deity) (Noun)

संस्कृत — हिन्दी

महावीर — यः अतीव वीरः अस्ति।; "सेनापतिना काञ्चन महावीरान् सैनिकान् स्वस्य रणनीतिः स्पष्टीकृता।" (adjective)

Monier–Williams

महावीर — {vīrá} m. a great hero##N. of Vishṇu##an archer, bowman##a lion##N. of Garuḍa (the bird and vehicle of Vishṇu)##of Hanumat##of Gautama Buddha 23##sacrificial fire##a sacrifṭsacrificial vessel##thunderbolt##a white horse##the Indian cuckoo##a kind of hawk##Helminthostachys Laciniata##= {jarāṭaka}##N. of sev. kings##of the last Arhat of the present Avasarpiṇī (the last and most celebrated Jaina teacher of the present age, supposed to have flourished in Behar in the 6th century B. C.) 529##({ā}), f. a species of bulbous plant##{-carita} n. 'the exploits of the great hero (Rāma)', N. of a celebrated drama by Bhavabhūti 502##{-caritra} n. = prec##N. of another wk##{rânanda} m. or n. (?) N. of a drama

इन्हें भी देखें : महावीर्य; गरुडः, गरुत्मान्, तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागान्तकः, विष्णुरथः, सुपर्णः, पन्नगाशनः, महावीरः, पक्षिसिंहः, उरगाशनः, शाल्मली, हरिवाहनः, अमृताहरणः, नागाशनः, शाल्मलिस्थः, खगेन्द्रः, भुजगान्तकः, तरक्षी, तार्क्ष्यनायकः; सुभटः, महारथः, महाभटः, अतिरथः, महावीरः; चण्डकौशिकः; सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः; साहसिक, वीर्यवत्, महावीर्य; महावीरः, वर्धमानः; राजवंशः, राजकुलम्; तीर्थङ्करः;

These Also : bold; courageous; gallant; hanuman (a hindu deity); heroic; martial; prow; strenuous;