संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पक्षः — कस्यापि विषयस्य समर्थनस्य स्थितिः।; "एतत् कार्यकरणस्य पक्षे अहं नास्मि।" (noun)

पक्षः — तत् वचनं यत् कोपि प्रमाणयितुम् इच्छति यस्य च अन्येन विरोधः वर्तते भवितुं शक्नोति वा।; "प्रथमतः भवान् स्वस्य पक्षं न्यायाधीशस्य पुरतः प्रस्थापयतु।" (noun)

पक्षः — चन्द्रस्य पञ्चदशानां कलानामापूरणं पञ्चदशाहोरात्रम्।; "श्रीकृष्णस्य जन्मः कृष्णपक्षस्य अष्टम्यां तिथौ अभवत्।" (noun)

पक्षः — मत्स्यस्य पत्रम्।; "पक्षेण मत्स्यः जले प्लवति।" (noun)

इन्हें भी देखें : पाकिस्तानमुस्लिमलीगनवाजपक्षः; समाजवादी-पक्षः, एसपी; बहुजन-समाजवादी-पक्षः; मुख्यधारा; बहुजन-समाज-पक्षः; पाकिस्तानपीपल्सपक्षः; हस्ताहस्तिका; लोक-जनशक्ति-पक्षः;