संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पणः — ताम्रस्य खण्डः यस्य प्रयोगः प्राचीनकाले नाणकरूपेण क्रियते स्म।; "संग्रहालये अस्माभिः पणाः दृष्टाः।" (noun)

पणः — एका प्राचीना मुद्रा।; "एकः पणः अष्टैः काकिणिभिः तुल्यम्।" (noun)

पणः — पारितोषिकस्य धनराशिः यत् मुद्रासु दीयते।; "स्वामी रक्षकाय पञ्च पणान् अददात्।" (noun)

इन्हें भी देखें : दर्पणः, आदर्शः, दर्शनम्, मुकुरः, नन्दरः, कर्कः, कर्करः, आत्मदर्शः; रजकापणः; किन्नौरनगरम्; जाफराबादनगरम्; कदर्यः, पणिः, वण्डरः; खण्डः; कृपणः, अनुदारः; निश्चि;