पणः — ताम्रस्य खण्डः यस्य प्रयोगः प्राचीनकाले नाणकरूपेण क्रियते स्म।; "संग्रहालये अस्माभिः पणाः दृष्टाः।" (noun)
पणः — एका प्राचीना मुद्रा।; "एकः पणः अष्टैः काकिणिभिः तुल्यम्।" (noun)
पणः — पारितोषिकस्य धनराशिः यत् मुद्रासु दीयते।; "स्वामी रक्षकाय पञ्च पणान् अददात्।" (noun)
इन्हें भी देखें :