पत्रम्
चिट्ठी‚ पत्र
letter
पत्रम्
पत्ता, पत्ती
leaf
पत्रम् — दीर्घं पर्णम्।; "पलाण्डोः तृणादीनाञ्च पर्णानां पत्रम् इति आख्या।" (noun)
पत्रम् — वेष्टनविरहितं तत् लेखपत्रं यद् पत्रगृहद्वारा विना अतिरिक्तपत्रमुद्रया प्रेषितुं शक्यते।; "अधुना पत्रस्य मूल्यम् एकं रुप्यकम् अस्ति।" (noun)
पत्रम् — कर्गजस्य स्थूलः भागः यः क्स्यापि विशेषस्य कार्यस्य कृते उपयुज्यते।; "पत्रस्य नैकाः प्रकाराः सन्ति।" (noun)
पत्रम् — धातोः सः प्रकारः यः कर्गजम् इव सुपेशः भवति।; "सः ताम्रस्य पत्रे लक्ष्मीयन्त्रम् निरमात्।" (noun)
पत्रम् — कस्यापि ग्रन्थस्य पुस्तिकायाः वा कर्गजः।; "बालकेन अस्य पुस्तकस्य पत्रं छिन्नम्।" (noun)
पत्रम् — कर्गजपत्रे लिखितः वृत्तान्तः।; "वन्दना विदेशस्थं भ्रातरं नियमेन पत्रं लिखति।" (noun)
इन्हें भी देखें :