संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

परिवारः — समानैः गुणसम्बन्दादिभिः युक्तः समूहः।; "अस्माकं भाषा आर्यभाषाणां परिवारे अन्तर्भवति।" (noun)

इन्हें भी देखें : सिंहिका; परिवारयुक्तः; राजपरिवारः, राजकुलम्, राजवंशः, नृपान्वयः, राजपरिजनः; अधिकोषणम्; कृपादृष्टिः; अकालिक, असमयोचित; कौटुम्बिक, पारिवारिक, स्वकीय, बन्धुदायादीय; परिचरः, परिधिस्थः, अनुचरः, परिवारः;