संस्कृत — हिन्दी
परिवारः — समानैः गुणसम्बन्दादिभिः युक्तः समूहः।; "अस्माकं भाषा आर्यभाषाणां परिवारे अन्तर्भवति।" (noun)
इन्हें भी देखें :
सिंहिका;
परिवारयुक्तः;
राजपरिवारः, राजकुलम्, राजवंशः, नृपान्वयः, राजपरिजनः;
अधिकोषणम्;
कृपादृष्टिः;
अकालिक, असमयोचित;
कौटुम्बिक, पारिवारिक, स्वकीय, बन्धुदायादीय;
परिचरः, परिधिस्थः, अनुचरः, परिवारः;