संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


पारम्

सुकृत

pious conduct

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

पारम् — एकदेशात् अन्यदेशे।; "एषः वित्तकोषः अस्य मार्गस्य पारम् अस्ति।" (adverb)

पारम् — अन्यतरः भागः।; "अन्धःकारात् पूर्वं अस्माभिः वनस्य पारं गन्तव्यम्।" (noun)

पारम् — शक्तिम् अतिक्रम्य।; "एतत् मम बुद्धेः पारं वर्तते।" (adverb)

इन्हें भी देखें : अल्पारम्भ; उत्पारपारम्; उपारम्; दर्पारम्भ; देवतापारम्य; पापारम्भक; पारम्पर; पारम्परी; नदवाद्यम्; अन्तः, अन्तम्, समाप्तिः, निष्पत्तिः, सिद्धिः, पर्यन्तम्, प्रान्तः, समन्तः, पारः, पारम्, अवसानम्, पर्यवसानम्, अवसायः, अवसादः, अवसन्नता, सातिः, सायः; "पौराणिककथाः, पौराणिककथासङ्ग्रहः, पौराणिककथासमूहः; अपारम्;

These Also : the ivy League; classic; classical; conventional; outernet; the ivy league;