पारम्
सुकृत
pious conduct
संस्कृत — हिन्दी
पारम् — एकदेशात् अन्यदेशे।; "एषः वित्तकोषः अस्य मार्गस्य पारम् अस्ति।" (adverb)
पारम् — अन्यतरः भागः।; "अन्धःकारात् पूर्वं अस्माभिः वनस्य पारं गन्तव्यम्।" (noun)
पारम् — शक्तिम् अतिक्रम्य।; "एतत् मम बुद्धेः पारं वर्तते।" (adverb)
इन्हें भी देखें :
अल्पारम्भ;
उत्पारपारम्;
उपारम्;
दर्पारम्भ;
देवतापारम्य;
पापारम्भक;
पारम्पर;
पारम्परी;
नदवाद्यम्;
अन्तः, अन्तम्, समाप्तिः, निष्पत्तिः, सिद्धिः, पर्यन्तम्, प्रान्तः, समन्तः, पारः, पारम्, अवसानम्, पर्यवसानम्, अवसायः, अवसादः, अवसन्नता, सातिः, सायः;
"पौराणिककथाः, पौराणिककथासङ्ग्रहः, पौराणिककथासमूहः;
अपारम्;
These Also :
the ivy League;
classic;
classical;
conventional;
outernet;
the ivy league;