संस्कृत — हिन्दी
पुरुः — भारतीयः राजा।; "पुरुः सिकन्दरस्य अधीनतां व्यमन्यत।" (noun)
पुरुः — नृपनामविशेषः, ययातेः शर्मिष्ठायां जातः पुत्रः।; "पुरुः पितुः ययातेः इच्छां पूरयितुं तस्मै स्वं यौवनं अर्पितवान्।" (noun)
इन्हें भी देखें :
अरिनुत;
आत्मसमर्पणम्;
स्वर्गः, सुरलोकः, नाकः, त्रिदिवः, त्रिदशालयः, सुरलोकः, द्योः, द्यौ, त्रिविष्टपम्, मन्दरः, अवरोहः, गौः, रमतिः, फलीदयः, स्वः, अपरलोकः, अमरलोकः, इन्द्रलोकः, देवलोकः, देवनिकायः, परुः, पुरुः, षः, सुखाधारः, सौरिकः, हः;
कौसुमम्, धूलिका, परागः, पांसुः, पुरुः, मधूली;
पराजित, पराभूत, अभिभूत, पराहत, परास्त, कृतध्वंस, जित;