संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रतिबन्धक

अवरोधक‚ बाधक

impeding

शब्द-भेद : विशे.
वर्ग :
Monier–Williams

प्रतिबन्धक — {prati-ḍbandhaka} (ifc.) = {bandha}, impediment, obstacle MBh##mf({ikā})n. obstructing, preventing, resisting MBh. Rājat. TPrāt. Sch##m. a branch L##N. of a prince VP

इन्हें भी देखें : सामग्रीप्रतिबन्धकतावाद; निरोधक, निरोधिन् उपरोधक, उपरोधिन् प्रतिबन्धक; मूत्रनिरोधः; रोधक, प्रतिबन्धक; प्रतिबन्धकः; गण्डकः, अनुबन्धः, प्रतिबन्धः, प्रतिबन्धकः, प्रतिरोधकः, मन्थरः, मारः, रोधनः, वागरः, विघ्नम्, सूतकम्, व्यवायः, स्तिभिः, नीवरणम्; विरोधः, प्रतिरोधः, प्रतिकारः, प्रतीकारः, विप्रतिकारः, प्रतिक्रिया, प्रतिकूलता, प्रातिकूल्यम्, प्रतियोगः, प्रतियोगिता, पर्यवस्थानम्, पर्यवस्था, पर्यवस्थितिः, प्रत्यवस्थतिः, प्रतिच्छेदः, निकारः, प्रतिबन्धः, प्रतिबन्धकता, प्रतिष्टम्भः, निवारणम्;

These Also : impedimentalla;