प्रतिबन्धक
अवरोधक‚ बाधक
impeding
Monier–Williams
प्रतिबन्धक — {prati-ḍbandhaka} (ifc.) = {bandha}, impediment, obstacle MBh##mf({ikā})n. obstructing, preventing, resisting MBh. Rājat. TPrāt. Sch##m. a branch L##N. of a prince VP
इन्हें भी देखें :
सामग्रीप्रतिबन्धकतावाद;
निरोधक, निरोधिन् उपरोधक, उपरोधिन् प्रतिबन्धक;
मूत्रनिरोधः;
रोधक, प्रतिबन्धक;
प्रतिबन्धकः;
गण्डकः, अनुबन्धः, प्रतिबन्धः, प्रतिबन्धकः, प्रतिरोधकः, मन्थरः, मारः, रोधनः, वागरः, विघ्नम्, सूतकम्, व्यवायः, स्तिभिः, नीवरणम्;
विरोधः, प्रतिरोधः, प्रतिकारः, प्रतीकारः, विप्रतिकारः, प्रतिक्रिया, प्रतिकूलता, प्रातिकूल्यम्, प्रतियोगः, प्रतियोगिता, पर्यवस्थानम्, पर्यवस्था, पर्यवस्थितिः, प्रत्यवस्थतिः, प्रतिच्छेदः, निकारः, प्रतिबन्धः, प्रतिबन्धकता, प्रतिष्टम्भः, निवारणम्;
These Also :
impedimentalla;