संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रतीति

भरोसा‚ प्रत्यय अथवा ज्ञान‚ विस्रम्भ अथवा विश्वास‚ ख्याति

conviction, trust or faith, perception, celebrity, fame

उदाहरणम् : प्रतीतिपर्यवसानविरहः - ज्ञानपरिसमाप्तेरभावः = आकाङ्क्षा
शब्द-भेद : स्‍त्री.
हिन्दी — अंग्रेजी

प्रतीति — faith, belief,credence (Noun)

Monier–Williams

प्रतीति — {prátī7ti} f. going towards, approaching RV##the following from anything (as a necessary result), being clear or intelligible by itself Vedântas.##clear apprehension or insight into anything, complete understanding or ascertainment, conviction Śak. Śaṃk. Kathās. &c##confidence, faith, belief. Daś##trust, credit Inscr##fame, notoriety W##respect ib##delight ib##{-mat} mfn. known, understood Harav

इन्हें भी देखें : अप्रतीति; रेखाप्रतीति; सम्प्रतीति; प्रतीतिः, बुद्धिः, सम्यग्दृष्टिः, प्रज्ञा, धीतिः, प्रबोधः; मृगतृष्णा, मृगतृष्णिका, मरीचिका, मृगजलम्; चलच्चित्रम्; उत्प्रेक्षा; ज्ञानम्, परिज्ञानम्, विज्ञानम्, अभिज्ञानम्, बोधः, दोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदनःसंवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्, वेत्तृत्वम्, विपश्यम्; अनुभविन्; अनुभवः, परीक्षणम्, वेदनम्, प्रतीतिः, बहुदर्शित्वम्, परिणतप्रज्ञः; ज्ञानम्, परिज्ञानम्, अभिज्ञानम्, विज्ञानम्, बोधः, बोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदः, संवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्;

These Also : faith, belief,credence;