संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रापय — अनुक्रमेण किञ्चनपदस्थानादिपर्यन्तं अपरिस्पन्दः समायानप्रेरणानुकूलः व्यापारः।; "शिक्षणं दत्त्वा मम पितरौ माम् इतःपर्यन्तं प्रापयत्।" (verb)

प्रापय — पुरुषकर्मकः एकस्थानतः अन्यस्थानसंयोगप्रेरणानुकूलः व्यापारः।; "मार्गात् भ्रष्टं बालकं अहं गृहं प्रापयत्।" (verb)

प्रापय — कस्यचन पुरुषस्य एकस्थानवियोगपूर्वकान्यस्थानसंयोगाय प्रेरणानुकूलः व्यापारः।; "आदौ अहं पितामहं गृहं प्रापयिष्यामि ततः प्रत्यागच्छामि।" (verb)

Monier–Williams

प्रापय — {prāpaya} Nom. {yati} (artificially formed fr. {priya}) = {priyam ā-caṣṭe} Pat. (cf. {prâp}, Caus.)

इन्हें भी देखें : प्रापयितृ; प्राथमिक-चिकित्सा; आश्रयणीय, अवलम्बनीय; बान्दानगरम्; द्रुत, द्रुतगामिन्, त्वरित, संत्वरित; सन्देशवाहक; अनुपरिवर्तित; अन्ननलिका; रुग्णवाहिका, रुग्णवाहनम्;