संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मिष्टान्नम् — कस्मिन्नपि वस्तुनि मधुरसम् उत्पादयितुम् उपयुज्यमानः पदार्थः।; "गुडशर्कराखर्जुरादयानि मिष्टान्नानि सन्ति।" (noun)

इन्हें भी देखें : फलपाकः; सप्तपर्णम्; सन्देशम्; आगुः, आगूः; रसगुल्लाः; मिष्टान्नम्, मिष्टम्; नवनीतज; श्रीखण्डम्;