संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रङ्ग — एकः पुरुषः ।; "रङ्गस्य उल्लेखः राजतरङ्गिण्यां वर्तते" (noun)

Monier–Williams

रङ्ग — {raṅga} {raṅgita}, {raṅgin}, p. 862

रङ्ग — {raṅga} m. colour, paint, dye, hue##the nasal modification of a vowel##a place for public amusement or for dramatic exhibition, theatre, play-house, stage, arena, any place of assembly &c##the members of an assembly, audience##a dancing-place##a field of battle##diversion, mirth##love##(in music) a kind of measure##borax##an extract obtained from Acacia Catechu##N. of a man##of various authors (also with {bhaṭṭa} and {jyotir-vid})##({ā}), f. N. of a river##n. (m.) tin (= {vaṅga})

इन्हें भी देखें : अनङ्गरङ्ग; अन्तरङ्ग; अन्तरङ्गत्व; अमृततरङ्गिणी; अरङ्गिन्; अरङ्गिसत्त्व; अवद्रङ्ग; अवरङ्गसाह; गामाकिरणः; ध्रुवीकरणम्; तैलवर्णः, तैलरङ्गः; सुनामी;

These Also : crayon;