संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


वायुः

हवा

air

पर्यायः : वात, मातरिश्वा
संस्कृत — हिन्दी

वायुः — भारतीयदर्शनानुसारेण शरीरे वर्तमानः प्राणस्य मुख्यः आधारः।; "प्राण-अपान-समान-उदान-व्यानाः इत्येते वायोः पञ्चभेदाः।" (noun)

इन्हें भी देखें : वायुयन्त्रम्; आवहः, आवहम्; अष्टमूर्तिः; अपानः; व्यानः; मन्थरुः, कुठेरुः; वातपूरः; जीवनः;