संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विनियोक्ता — सः पुरुषः संस्था वा यः अन्यान् जनान् स्वस्थाने कार्यार्थं नियोजयति।; "विनियोक्त्रा कार्यालयेन अस्मिन् संवत्सरे कर्मकरान् अधिलाभांशः न दत्तः।" (noun)

इन्हें भी देखें : विनियोक्तृ; व्यक्तिगतवृत्तम्;