संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

षट्कर्म — ब्राह्मणस्य षट् कर्माणि।; "अध्ययनम् अध्यापनम् इज्या प्रतिग्रहः दानं याचनं च एतानि ब्राह्मणस्य षट्कर्माणि।" (noun)

षट्कर्म — ब्राह्मणार्थे आपत्काले विहितानि षट् कर्माणि।; "उञ्छना दानं भिक्षा वाणिज्य पशुपालनम् तथा च कृषिः इति षट् कर्माणि सन्ति।" (noun)

षट्कर्म — तन्त्रेषु वर्तमानानि शान्तिः वशीकरणं स्तम्भनं विद्वेषम् उच्चाटनं तथा च मारणम् इति षट् कर्माणि।; "अश्विनमासे नवरात्रम् इति उत्सवे तान्त्रिकाः षट्कर्मणि रताः सन्ति।" (noun)

इन्हें भी देखें : षट्कर्मम्; उच्चाटनम्; ब्राह्मणः, द्विजः, विप्रः, द्विजोत्तमः, द्विजातिः, द्विजन्मा, अग्रजन्मा, भूदेवः, अग्रजातकः, सूत्रकण्ठः, ज्येष्ठवर्णः, वक्त्रजः, मैत्रः, वेदवासः, नयः, षट्कर्मा, गुरूः, ब्रह्मा;