षट्कर्म — ब्राह्मणस्य षट् कर्माणि।; "अध्ययनम् अध्यापनम् इज्या प्रतिग्रहः दानं याचनं च एतानि ब्राह्मणस्य षट्कर्माणि।" (noun)
षट्कर्म — ब्राह्मणार्थे आपत्काले विहितानि षट् कर्माणि।; "उञ्छना दानं भिक्षा वाणिज्य पशुपालनम् तथा च कृषिः इति षट् कर्माणि सन्ति।" (noun)
षट्कर्म — तन्त्रेषु वर्तमानानि शान्तिः वशीकरणं स्तम्भनं विद्वेषम् उच्चाटनं तथा च मारणम् इति षट् कर्माणि।; "अश्विनमासे नवरात्रम् इति उत्सवे तान्त्रिकाः षट्कर्मणि रताः सन्ति।" (noun)
इन्हें भी देखें :