समन्वयः
ताल-मेल, समन्वय, सामंजस्य
harmony, coordination, communion, cope with
विलोमः : Disharmony, असामंजस्यता, तालमेल की कमी
पर्यायः : आपसी सहमति
उदाहरणम् : किसी संस्था के उद्देश्य की पूर्ति के लिए कर्मचारियों में समन्वय होना अनिवार्य है।
विवरणम् : विचारो और कार्य में समानता, वह स्थिति जिसमे परस्पर विषमता न हो। विच्छेद- सम+अनु+अय
संस्कृत — हिन्दी
समन्वयः — कार्यकारणयोः सङ्गतेः समायोगः।; "समन्वयेन समस्या कुत्र।" (noun)
समन्वयः — नैकेषां वस्तूनां परस्पराणां सहकारेण जायमानं कार्यम्।; "प्रदूषणेन निसर्गस्य समन्वयः प्रणश्यति।" (noun)
इन्हें भी देखें :
पार्किन्सनव्याधिः;
समन्वितः;
सम्बन्धः, सम्पर्कः, अन्वयः, सन्दर्भः, समन्वयः, व्यासङ्गः, अनुबन्धः, श्लेषः, संयोगः, अनुषङ्गः, संसर्गः, सङ्गः;
शब्दरत्नसमन्वयः;