संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सागरः — दशविधेषु संन्यासिषु एकः।; "सागरः ज्योतिर्मठे निवसति।" (noun)

सागरः — एकं नगरम् ।; "सागरस्य उल्लेखः बौद्धसाहित्ये वर्तते" (noun)

इन्हें भी देखें : दक्षिण-चीन-सागरः; एड्रियाटिकसागरः; सागरः, समुद्रः, अर्णवः; अधिमांसः, अधिमांसकः, अधिकमांसार्म, अर्बुदरोगः, कर्कटः, व्रणः; भूमध्यसागरः; हिन्दमहासागरः; अटलाण्टिकमहासागरः; आर्कटिकमहासागरः;