सूक्ष्मदर्शिन् — यः सुक्ष्मेक्षिया चिन्तेतुं शक्नोति।; "सूक्ष्मदर्शी पुरुषः कस्यापि विषयस्य मूलान् कारणान् विश्लेषयित्वा बुध्यते।" (adjective)
सूक्ष्मदर्शिन् — {darśin} mfn. sharp-sighted, of acute discernment, quick, intelligent KaṭhUp. MBh##({śi-}) {-tā} f. quick-sightedness, acuteness, wisdom Mālav
इन्हें भी देखें :