संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सूक्ष्मदर्शिन् — यः सुक्ष्मेक्षिया चिन्तेतुं शक्नोति।; "सूक्ष्मदर्शी पुरुषः कस्यापि विषयस्य मूलान् कारणान् विश्लेषयित्वा बुध्यते।" (adjective)

Monier–Williams

सूक्ष्मदर्शिन् — {darśin} mfn. sharp-sighted, of acute discernment, quick, intelligent KaṭhUp. MBh##({śi-}) {-tā} f. quick-sightedness, acuteness, wisdom Mālav

इन्हें भी देखें : पाराण्वीक्षः; सूक्ष्मदर्शिनी, सूक्ष्मदर्शनयन्त्रम्; सूक्ष्मजन्तुः; कोशिका-झिल्लिका; कोशिका;