संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सेवनम् — कस्यापि वस्तुनः उपयोगस्य क्रिया।; "अधिकरक्तचापेन पीडितेन नियमितरूपेण भेषजं सेवनीयम्।" (noun)

इन्हें भी देखें : धूमपानम्; पञ्चमूली, स्वल्पपञ्चमूलम्; अपात्रकृत्या; सीवनम्, सूचिसेवनम्; शाकाहारः; प्रयोगः, उपयोगः, प्रयोजनम्, प्रयुक्तिः, व्यापारः, व्यवहारः, सेवनम्, उपभोगः, भोगः, योगः;