संस्कृत — हिन्दी
सेवनम् — कस्यापि वस्तुनः उपयोगस्य क्रिया।; "अधिकरक्तचापेन पीडितेन नियमितरूपेण भेषजं सेवनीयम्।" (noun)
इन्हें भी देखें :
धूमपानम्;
पञ्चमूली, स्वल्पपञ्चमूलम्;
अपात्रकृत्या;
सीवनम्, सूचिसेवनम्;
शाकाहारः;
प्रयोगः, उपयोगः, प्रयोजनम्, प्रयुक्तिः, व्यापारः, व्यवहारः, सेवनम्, उपभोगः, भोगः, योगः;