स्पर्शः — व्याकरणशास्त्रानुसारेण यस्य वर्णस्य उच्चारणसमये जिह्वायाः कश्चित् भागः मुखस्य कञ्चित् भागं स्पृशति श्वासः आंशिकं कालं अवरुध्यते च।; "कादि मपर्यन्तवर्णाः स्पर्शाः इति कथ्यन्ते।" (noun)
स्पर्शः — त्वचः सः गुणः येन त्वचा सह अन्यस्य वस्तुनः सम्पर्कस्य ज्ञानं भवति।; "अङ्गस्य पक्षाघातेन तस्य अङ्गस्य स्पर्शस्य ज्ञानम् अपि नष्टं भवति।" (noun)
स्पर्शः — सूर्यग्रहणस्य चन्द्रग्रहणस्य वा आरम्भः।; "दूरदर्शनसञ्चे सूर्यग्रहणस्य स्पर्शात् आरभ्य मोक्षं यावत् दृष्यं दर्शितम्।" (noun)
स्पर्शः — सम्भोगस्य प्रकारः।; "रतबन्धस्य षोडशसु प्रकारेषु स्पर्शः एकः।" (noun)
इन्हें भी देखें :