संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चिन्तामणिः — कल्पितरत्नविशेषः।; "चिन्तामणिः इच्छापूर्तिं करोति इति मन्यते।" (noun)

चिन्तामणिः — एका गणिका ।; "चिन्तामण्याः उल्लेखः कोशे वर्तते" (noun)

चिन्तामणिः — ग्रन्थप्रकारविशेषः ।; "नैकेषु शास्त्रेषु लिखितः चिन्तामणिः उपलब्धः अस्ति" (noun)

इन्हें भी देखें : स्थाण्वीश्वरम्; हरचरितचिन्तामणिः; गणिततत्त्वचिन्तामणिः; विमला; विजया; वैद्यचिन्तामणिः; सर्वार्थचिन्तामणिः; भद्रसरः;