संस्कृत — हिन्दी
ध्यानम् — मनसः एकस्मिन् एव आलम्बने आधानम्।; "ध्यानेन विना सफलता प्राप्तुं न शक्यते।" (noun)
इन्हें भी देखें :
सम्बोधित;
अर्थान्तरम्;
अनुभवसिद्ध;
दर्शनम्, आलोकनम्, ईक्षणम्, निध्यानम्, निर्व्वर्णनम्, निभालनम्;
ध्यानम्, ध्यानयोगः;
ध्यानम्, चिन्तनम्, चिन्तना, आध्यानम्;
चिन्तनम्, चिन्ता, विचारणम्, विचारणा, विचारः, ध्यानम्, अभिध्यानम्, आध्यानम्, भावना, मननम्, मनोव्यापारः, अन्तःकरणव्यापारः, चित्तव्यापारः, चित्तचेष्टा, मनचेष्टा, अन्तःकरणचेष्टा;