बिन्दुः
१- बिंदु, बूंद, बिंदी । २- शून्य, सिफर
1- point, drop, dot 2-zero, cipher
बिन्दुः — कस्मिञ्चित् वस्तुनि वर्तमानं लघु वर्तुलम्।; "अस्मिन् पटे रञ्जिताः बिन्दवः शोभन्ते।" (noun)
बिन्दुः — लिप्याम् अनुस्वारदर्शको बिन्दुः(प्राचीनहस्तलिखितेषु व्यामृष्टाक्षरस्य उपरि प्रदत्तो बिन्दुः यः तस्य अक्षरस्य तत्र व्यामृष्टत्वम् आवश्यकत्वं च दर्शयति); "सम्भाषा इति शब्दः बिन्दुना सहितं संभाषा इति अपि लिख्यते" (noun)
बिन्दुः — तद् लघुत्तमं वर्तुलाकारं चिह्नं यद् कस्यापि स्थानस्य निर्देशं करोति किं तु तस्य विभागो नास्ति।; "वालकैः क्रीडायां बिन्दू उपयुज्य गजस्य आकृतिः आलेखिता।" (noun)
बिन्दुः — एका क्षत्रियजातिः ।; "बिन्दुः दामन्यादिगणे परिगणितः" (noun)
बिन्दुः — एकः लेखकः ।; "बिन्दोः रसपद्धतिः इति ग्रन्थस्य उल्लेखः कोशे वर्तते" (noun)
बिन्दुः — एकः पुरुषः ।; "बिन्दुः बिदादिगणे परिगणितः" (noun)
इन्हें भी देखें :