संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मीमांसा — सूक्ष्मं निरीक्षणम्।; "गीतायाः वेदानां पुराणानां च मीमांसया प्राप्तः अयं सारः।" (noun)

मीमांसा — तर्कानुमानादीना कृता व्याख्या।; "सः काव्यस्य मीमांसां करोति।" (noun)

Monier–Williams

मीमांसा — {mīmâṃsā} f. profound thought or reflection or Consideration, investigation, examination, discussion##theory (cf. {kāvya-m})##'examination of the Vedic text', N. of one of the 3 great divisions of orthodox Hindū philosophy (divided into 2 systems, viz. the Pūrva-mīnāṃsā or Karma-mīmāṃsā by Jamini, concerning itself chiefly with the correct incalled the Mimāṃsā##and the Uttara-mimāṃsā or Brahma-mṭmimāṃsā or Śārīraka-mṭmimāṃsā by Bādarāyaṇa, commonly styled the Vedânta and dealing chiefly with the nature of Brahm˘a or the one universal Spirit) 46 ; 98 &c

इन्हें भी देखें : अमीमांसा; उत्तरमीमांसा; उपमीमांसा; कर्ममीमांसा; काव्यमीमांसा; चक्रमीमांसा; चित्रमीमांसा; दत्तकमीमांसा; अर्थापत्तिः; अरत्निः; जैमिनिः; मीमांसा, मीमांसादर्शनम्;

These Also : speculative; transcendental; theology; metaphysics; ontology; epistemology; metaphysical; ontological; theoretical;