संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


निबन्धः

निबन्ध, लेख

essay

पर्यायः : लेखः
शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

लेखः — लिखितानि अक्षराणि।; "खननात् नैके लेखाः ज्ञाताः।" (noun)

लेखः — लिखितम्।; "तस्मै साहित्यसम्बन्द्धाः लेखाः रोचन्ते।" (noun)

लेखः — कस्मिन्नपि विषये लिखित्वा प्रकटिताः विचाराः।; "अद्य वृत्तपत्रे तस्य अशिक्षणविषये लिखितः लेखः प्रसिद्धः।" (noun)

लेखः — गणदेवताविशेषः ।; "लेखस्य उल्लेखः पुराणे वर्तते" (noun)

लेखः — एकः कविः ।; "लेखस्य उल्लेखः कोशे वर्तते" (noun)

लेखः — एकः पुरुषः ।; "लेखः शिवादिगणे परिगण्यते" (noun)

इन्हें भी देखें : दमः; संशोधित; नोआः; उग्रः; इरावत्; इडा; इन्दुमती; आर्द्राशनिः;