संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वर्तनम् — वर्तन्यः उदग्रययायी वर्तुलानां संरचना।; "वर्तनाद् एव व्यावर्तनकीलकः किम् अपि वस्तु अनायसेन वेधयति। " (noun)

इन्हें भी देखें : आवर्तनम्, अभ्यावृत्तिः, आम्नायः, आवृत्तिः; दुर्दशाग्रस्तता; आवर्तनम्; अविरतिः; परावर्तनम्; स्थानपरिवर्तनम्; समावर्तनम्; परिवर्तनम्;