संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विभागः — कार्यस्य अनुकूलतायै प्रबन्धस्य कृते वा विभाजितं क्षेत्रम्।; "भारतीय-प्रौद्योगिकी-संस्थायाः कस्मिन् विभागे भवान् कार्यं करोति।" (noun)

इन्हें भी देखें : प्रखण्डः; चारविभागः; नगर-विकास-विभागः; राज्यमन्त्री; सुरक्षाविभागः; उड्डयनमन्त्रालयः; ह्वाइटहाउसम्; विदेशविभागः;