संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


व्यवहारः

व्यवहार‚ चलन‚ आचरण

custom, fashion

संस्कृत — हिन्दी

व्यवहारः — तादृशम् आचरणं यस्मिन् कस्मैचित् कार्यसम्पादने सहाय्यं कृत्वा तत्स्थाने तस्य पुरुषस्य साहाय्येन एव स्वहितसम्पादनम्।; "तस्मै व्यवहारः न अरोचत।" (noun)

इन्हें भी देखें : स्वच्छ, अच्छ, विमल; अर्थव्यवहारः; क्रयविक्रयः; अरिः; यातायातः, व्यवहारः; श्रद्धाञ्जलिः; जनावरोधः; असाधु, विगुण;