संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्थानम् — प्रत्याशिनः राजकीयं निर्वाचनं क्षेत्रम्।; "बिहारविधानसभायाः निर्वाचनस्य सर्वेषां स्थानानां निर्णयाः प्राप्ताः।" (noun)

स्थानम् — मनसि वर्तमानः अमूर्तः अवकाशः।; "मम मनसि भवतः महत्त्वपूर्णं स्थानम् अस्ति।" (noun)

स्थानम् — कस्यापि तलस्य भागः।; "तस्य शरीरे नैकेषु स्थानेषु तिलाः सन्ति।" (noun)

इन्हें भी देखें : प्रतिस्थानम्; पर्वतीयस्थानम्; सोहरनगरम्; मध्यपूर्वः; माध्य; स्थलम्; चतहमद्वीपसमूहः; सिकन्दरिया; लटकिया-नौकास्थानम्;