संस्कृत — हिन्दी
कश्चित् — अनिश्चितं अकथितं च मनुष्यवस्तुकार्यादि।; "केनचित् किमपि उक्तं तद् भवता स्वीकृतम् अपि।" (noun)
इन्हें भी देखें :
अन्यतर;
लोकः;
टीका, टिप्पणी;
मुक्तिः;
पङ्गु;
स्पर्शः;
आघ्रातम्;
गजपिप्पली, करिपिप्पली, इभकणा, कपिवल्ली, कपिल्लिका, श्रेयसी, वशिरः, गजाह्वा, कोलवल्ली, वसिरः, गजोषणा, चव्यफलम्, चव्यजा, छिद्रवैदेही, दीर्घग्रन्थिः, तैजसी, वर्तली, स्थूलवैदेही;