संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पञ्चमी — मासस्य पञ्चमः दिनः; "माला पञ्चम्याम् आगच्छति" (noun)

पञ्चमी — चान्द्रमास्य कस्यापि पक्षस्य पञ्चतमा तिथिः।; "भारते श्रावणमासस्य शुक्लपक्षस्य पञ्चम्यां नागपञ्चम्याः पर्वं परम्परया सश्रद्धया मन्यन्ते।" (noun)

Monier–Williams

पञ्चमी — {pañcamī} f. (of {ma}, q.v.) the fifth day of the half month (sc. {tithi}), ŚrGṛS. MBh. &c##the 5th or ablative case (or its terminations), a word in the ablative Pāṇ. 2-1, 12 &c##a termination of the imperative Kāt##(in music) a partic. Rāgiṇi or Mūrchanā##a brick having the length of 1/5 (of a Purusha), Śulb##= {pañcanī} L##N. of Draupadi (who was the wife of 5##cf. {pāñcāli}) L##of a river MBh. VP

इन्हें भी देखें : इहपञ्चमी; ऋषिपञ्चमी; कल्याणपञ्चमीक; कल्याणीपञ्चमीक; नागपञ्चमी; पञ्चमीकल्प; पञ्चमीक्रमकल्पलता; पञ्चमीवरिवस्यारहस्य; ऋषि-पञ्चमी; मणिभद्रकः; चित्रा; होलाका;