संस्कृत — हिन्दी
प्राणः — शरीरस्थेषु पञ्चसु वायुषु एकः यः मुखप्रदेशे सञ्चरति।; "शरीरे चैतन्यार्थं प्राणः आवश्यकः।" (noun)
इन्हें भी देखें :
लकारः;
शकारः;
घकारः;
गकारः;
पञ्चप्राणः;
यात्रा, जीवितम्, प्राणः;
प्राणः, जीवः, जीवनम्, प्राणनम्;
द्रोणकाकः, काकोलः, द्रोणः, अरण्यवायसः, वनवासी, महाप्राणः, क्रूररावी, पलप्रियः, काकलः;