संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्राणः — शरीरस्थेषु पञ्चसु वायुषु एकः यः मुखप्रदेशे सञ्चरति।; "शरीरे चैतन्यार्थं प्राणः आवश्यकः।" (noun)

इन्हें भी देखें : लकारः; शकारः; घकारः; गकारः; पञ्चप्राणः; यात्रा, जीवितम्, प्राणः; प्राणः, जीवः, जीवनम्, प्राणनम्; द्रोणकाकः, काकोलः, द्रोणः, अरण्यवायसः, वनवासी, महाप्राणः, क्रूररावी, पलप्रियः, काकलः;