संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रधानमन्त्री

प्रधानमंत्री

prime minister

पर्यायः : प्रधान आमात्यः
शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

प्रधानमन्त्री — मन्त्रिमण्डलस्य प्रधानपुरुषः यः संसदीयस्य प्रजातन्त्रस्य सदस्यः अपि अस्ति।; "अस्माकं देशस्य प्रथमः प्रधानमन्त्री पण्डितजवाहरलालनेहरुमहोदयः आसीत्।" (noun)

प्रधानमन्त्री — कस्यापि देशस्य सः मन्त्री यः अन्येषु सर्वेषु मन्त्रिषु प्रधानः अस्ति तथा च तस्य मन्त्रिमण्डलस्य नेता अस्ति।; "पंण्डित-जवाहरलाल-नेहरु-महोदयः भारतस्य प्रथमः प्रधानमन्त्री आसीत्।" (noun)

प्रधानमन्त्री — प्रधानः मन्त्री; "बिरबलः प्रधानमन्त्री आसीत्" (noun)

इन्हें भी देखें : कार्यपालिका; संसदीय; सरदारवल्लभभाईपटेलमहोदयः; ह्वाइटहाउसम्; सेनाधिकारी, सैन्याधिकारी; उपप्रधानमन्त्री; मुख्यमन्त्री; विजल;